संस्कृत-गीत (Sanskrit Song) नैव क्लिष्टा न च कठिना-

संस्कृत-गीत (Sanskrit Song) नैव क्लिष्टा न च कठिना-
  1. सुरस सुबोधा विश्वमनोज्ञा, ललिता हृद्या रमणीया ।
    अमृतवाणी संस्कृतभाषा, नैव क्लिष्टा न च कठिना ।।
  2. कविकुलगुरू वाल्मीकि विरचिता, रामायण रमणीय कथा ।
    अतीव सरला मधुर मंजुला, नैव क्ल्ष्टिा न च कठिना ।।
  3. व्यास विरचिता गणेश लिखिता, महाभारत पुण्य कथा ।
    कौरव पाण्डव संगर मथिता, नैव क्लिष्टा न च कठिना ।।
  4. कुरूक्षेत्र समरांगणगीता, विश्ववंदिता भगवद्गीता ।
    अतीव मधुरा कर्मदीपिका, नैव क्लिष्टा न च कठिना ।।
  5. कवि कुलगुरू नव रसोन्मेषजा, ऋतु रघु कुमार कविता ।
    विक्रम शाकुन्तल मालविका, नैव क्लिष्टा न च कठिना ।।
'' गेय संस्कृतम् '' पुस्तकात् साभार ग्रहीतः
----------------------------

Comments