दैनिक-व्यवहार-वाक्य-संग्रहः (Useful Sanskrit Sentences)

दैनिक-व्यवहार-वाक्य-संग्रहः (Useful Sanskrit Sentences)

  1. हरिः ॐ / नमो नमः/ नमस्कारः/ प्रणामः ! = Hello !
  2. सुप्रभातम् आचार्य ! = Good morning 
  3. सुमध्याहनम्  = Good afternoon/Good evening.
  4. शुभरात्रिः ।  = Good night.
  5. अस्तु ।  = All right./ O.K.
  6. कृपया ।  = Please.
  7. धन्यवादः ।  = Thank You.
  8. स्वागतम् ।  = Welcome.
  9. क्षम्यताम् ।  = Excuse/ Pardon me/ Sorry.
  10. चिन्ता मास्तु ।  = Don’t worry.
  11. श्रीमन् ।  = Sir.  मान्या/आर्या । = Lady.
  12. साधु साधु/ समीचीनम् । = Very good.
  13. आम् ।  = Yes, (Dear, Sir.) न =No
  14. अलम्  =Enough/ Stop.
  15. आचार्य अहं जल-पानार्थं गन्तुम् इच्छामि। =
  16. May I go to Drink Water
  17. आचार्य अहं लघुशङ्कार्थं गन्तुम् इच्छामि। =May I go for toilet
  18. आचार्य अहं .............कार्यार्थं गन्तुम् इच्छामि। =
  19. I want to go for……………..
  20. अहं प्रक्ष्टुम् इच्छामि। = I want to ask
  21. अहं न जानामि।  =I Don’t know
  22. मया न ज्ञातम्।  =I didn’t Understand
  23. कथमस्ति भवान्/भवती? = How are you ?
  24. आगच्छन्तु ।  = Come in.
  25. उपविशन्तु ।  = sit down.   उत्तिष्ठन्तु = Stand Up
  26. ज्ञातं वा ?  = Understand ?
  27. बहिर्गच्छतु =  Get out.
  28. अलं वार्तालापेन/ मा वदत = Don’t Talk
  29. पुनः मिलामः । = Let us meet again.

Greetings-

  1. जन्दिनस्य शुभाशयाः= Happy Birthday.
  2. नववर्षस्य शुभाशयाः । = Hearty greetings for a happy New Year.
  3. सफलतायै अभिनन्दनम् ।  = Hearty congratulations on your success.
  4. शुभाः ते पन्थानः । = Happy Journey/ Good bye (God be with you)
  5. नववर्षं नवचैतन्यं ददातु । = Let the new year bring a new life.
  6. भवतः वैवाहिकजीवनं शुभमयं भवतु । = Wish you a very happy married life.
  7. भवदीयः समारम्भः यशस्वी भवतु । = Wish the function a grand success.
  8. शतं जीव शरदो वर्धमानाः। = May you live for one hundred years.
----- ----- ----- ----- -----

Comments