संस्कृत-भाषायाः महत्तवम् (Importance of Sanskrit) in Sanskrit & English


संस्कृत-भाषायाः महत्तवम् (Importance of Sanskrit) in Sanskrit & English
०१ ) संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति । जीवनस्य लक्ष्यम् उन्नतं भवति ।
०२ ) स्वविषय-ज्ञानेन सह संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
०३ ) अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम्। अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
०४ ) संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकीश्रेष्ठतमोच्चारणशास्त्रयुक्तापरिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
०५ ) संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति । संस्कृतकारणेन भारतीयभाषाः समृद्धाः भवन्ति ।
०६ ) संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्यापि विकासः भवति । संस्कृतं केवलं वर्गविशिष्टस्य भाषा नअपितु सर्वेषाम् । ( यथा - जाबाल:व्यासःवाल्मीकिः इत्यादयः )
०७ ) भाषाभावैक्यार्थं सामाजिकसमरसतार्थं च संस्कृतमावश्यकम् । तेनैव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
०८ ) १९४९ तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः 'भारतस्य राजभाषा संस्कृतं भवतुइति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः सा अद्य तादृशं स्थानं न प्राप्तवति इति तु दुर्दैवम् ।
०९ ) विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति । संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु प्रवृत्तिपरका: विज्ञानतन्त्रज्ञानादि विद्या: अपि सन्ति ।
यथा -
गणितम्खगोलशास्त्रम्विमानशास्त्रम्रसायनशास्त्रम्आरोग्यशास्त्रम्वास्तुरचनाशास्त्रम्जीवशास्त्रम्धातुशास्त्रम् इत्यादि ।
१० ) संस्कृतभाषायां लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
जयतु संस्कृतम् ।। जयतु भारतम् ।।


किमर्थं संस्कृतम् ?
-       यथा फ्रान्सदेशे फ्रेञ्च्जर्मनीदेशे जर्मन्रशियादेशे रशियन् तथा भारते संस्कृतम् अस्ति । यतः संस्कृतम् भारतस्य आत्मा अस्ति । 
-       भारतीयानाम् अस्मिता संस्कृतम् अस्ति ।  सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति  भारतीयज्ञानस्य वाहिका - संस्कृतम् ।  
       संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते । यथा -
       चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा । रामायणं भारतं च गीता सद्दर्शनानि च ॥ इति ।
        संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं भवति  संस्कृतद्वारा स्वमूलेन सह सम्बद्धाः भवामः 
-        संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति ।  जीवनस्य लक्ष्यम् उन्नतं भवति । 
-       स्वस्वविषय-ज्ञानेन सह  संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
-       अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् । अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
-       संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति । संस्कृतं वैज्ञानिकीश्रेष्ठतम-उच्चारणशास्त्रयुक्तापरिपूर्णा भाषा । ( Scientific, Phonetic and Perfect language )
-       संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं सुलभं भवति  संस्कृतम् अस्ति चेद् भारतीयभाषाः समृद्धाः भवन्ति । 
-       संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य अपि विकासः भवति   संस्कृतं केवलं वर्गविशिष्टस्य भाषा नअपितु सर्वेषाम् ।( यथा - कालीदासःव्यासःवाल्मीकिः इत्यादयः )                                            
      भाषाभावैक्यार्थं सामाजिकसमरसतार्थं च संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति । 
      1949 तमे वर्षे डॉ. बाबासाहेब आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारणतः अद्य नास्ति इति तु दुर्दैवम् ।  
-       विश्वे अधिकाधिकाः संस्कृतं पठितुम् उत्सुकाः सन्ति । भारतात् बहिः २४० विश्वविद्यालयेषु संस्कृतस्य  पाठनं भवति    
          संस्कृते  आध्यात्मिकज्ञानं केवलं न अपितु एतत् विज्ञानतन्त्रज्ञानसहितम् अपि । यथा - गणितंखगोलशास्त्रं वैमानिकशास्त्रंरसायनशास्त्रम्आरोग्यशास्त्रंवास्तुरचनाशास्त्रंजीवशास्त्रंधातुशास्त्रम् इत्यादि ।
-       संस्कृतभाषायां ४५ लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति । संस्कृतेन स्वाभिमानस्य वर्धनं भवति । राष्ट्रैक्यस्य निर्माणं च भवति ।
      एतेन प्रकारेण अत्युत्कृष्टा भारतीय-ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम् अनिवार्यम्


                After the Constitution, the next and perhaps most important document to examine would be the Report of the Sanskrit Commission set up by the Government of India in 1956 under the Chairmanship of Dr. Suniti Kumar Chatterjee. An examination of the Report of this Commission shows that the status of Sanskrit in contemporary India has a lot to do with both the politics and policies of the State. It was this Commission’s report, along with Report of the Official Language Commission of the Government of India that led to Sanskrit being one of the languages taught in Indian schools all over the country. According to the three-language formula, which still works at least up to the 10th Standard in Indian secondary schools, each student has to learn three languages, the mother tongue, Hindi or another Indian language, and English. To this day, in many school, Sanskrit is the third language, taken in addition to English and Hindi. The Report of the Commission is probably the most extensive and impressive argument in favour of Sanskrit education in independent India. The Commission actually recommended that Sanskrit be made “an additional official language” of India:
       While for all administrative and ordinary day-to-day purposes, some pan-Indian form of Hindi may be used, it appears inevitable that, in course of time, the prospective All-India Language — Bharati Bhasa — at least in its written norm, which would be acceptable to all regions of India, especially in the higher reaches of education and literary activity, will be a form of simple and modernised Sanskrit.

Comments